B 328-5 Jātakapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 328/5
Title: Jātakapaddhati
Dimensions: 23.3 x 8.3 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 860
Acc No.: NAK 1/1195
Remarks:
Reel No. B 328-5 Inventory No. 27013
Title Jātakarmapaddhati
Subject Jyotiṣa
Language Sanskrit, Nepali
Manuscript Details
Script Newari
Material paper
Size 24.5 x 9.0 cm
Folios 64
Lines per Folio 6
Foliation figures in middle right-hand margin of verso.
Date of Copying NS 830
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1/1195
Manuscript Features
Excerpts
Beginning
❖ oṃ namah śrīsūryyāya namaḥ ||
śrīdharaṃ nīlakaṃṭhaṃ ca, natvā gurūttaraṃ guru (!) |
tvaṃ (!) prasādāt pravakṣyāmi, jātakaṃ karmmapaddhati (!) | (2) || 1 ||
madhyāhnaṃ sūryyayor mmadhye, †kāro† yaḥ sanatāhvayo
arddharātry āhvayor evaṃ, munyatākhyo (!) prakīrttitaṃ (!) || 2 ||
dinārddhaṃ dina(3)jātonaṃ, dine pūrvvaṃ nataṃ mataṃ |
jātaṃ dinadalenonaṃ, apalaṃ ca nataṃ dine || 3 ||
rātriśeṣe gate vāpi, dinārddhena yu(4)taṃ mataṃ |
prāk ya (!) syāc ca nataṃ tyaktvā, aṃśataḥ śeṣamurttataṃ || 4 || (fol. 1v1–4)
End
seṣvāre 12 gunnu sāṭhi 60 bhāgdī du āyā māsa(64r1)bhayā ||
seṣ triṃśa 30 gunu sāṭhi 60 bhāg ghāri āyā din bhayā ||
seṣ sāṭhi 60 gunu ṣāṭhi 60 bhāg ghā(2)ri āyā ghaṭicaṣā bhayā ||
taskā sthira varṣa upara sodhanā tala uprelagī ||
tavatiṃ sphuṭavarṣa bhayā (3) tari piṇḍāyutavarṣa gannā || || (fol. 63v6–64r3)
Colophon
iti utpannāyudasā || || ❁ || ||
śubhakalyāṇar (!) astu || (4)
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate |
yathādṛṣṭaṃ tathālikhitaṃ lekhako nāsti doṣajit || saṃ 830 || (fol. 64r3–4)
Microfilm Details
Reel No. B 328/5
Date of Filming 24-07-1972
Exposures 67
Used Copy Kathmandu
Type of Film positive
Remarks Fol. 46v and 47r filmed double
Catalogued by BK/JU
Date 27-09-2004
Bibliography