B 328-5 Jātakapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 328/5
Title: Jātakapaddhati
Dimensions: 23.3 x 8.3 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 860
Acc No.: NAK 1/1195
Remarks:


Reel No. B 328-5 Inventory No. 27013

Title Jātakarmapaddhati

Subject Jyotiṣa

Language Sanskrit, Nepali

Manuscript Details

Script Newari

Material paper

Size 24.5 x 9.0 cm

Folios 64

Lines per Folio 6

Foliation figures in middle right-hand margin of verso.

Date of Copying NS 830

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1195

Manuscript Features

Excerpts

Beginning

❖ oṃ namah śrīsūryyāya namaḥ ||

śrīdharaṃ nīlakaṃṭhaṃ ca, natvā gurūttaraṃ guru (!) |

tvaṃ (!) prasādāt pravakṣyāmi, jātakaṃ karmmapaddhati (!) | (2) || 1 ||

madhyāhnaṃ sūryyayor mmadhye, †kāro† yaḥ sanatāhvayo

arddharātry āhvayor evaṃ, munyatākhyo (!) prakīrttitaṃ (!) || 2 ||

dinārddhaṃ dina(3)jātonaṃ, dine pūrvvaṃ nataṃ mataṃ |

jātaṃ dinadalenonaṃ, apalaṃ ca nataṃ dine || 3 ||

rātriśeṣe gate vāpi, dinārddhena yu(4)taṃ mataṃ |

prāk ya (!) syāc ca nataṃ tyaktvā, aṃśataḥ śeṣamurttataṃ || 4 || (fol. 1v1–4)

End

seṣvāre 12 gunnu sāṭhi 60 bhāgdī du āyā māsa(64r1)bhayā ||

seṣ triṃśa 30 gunu sāṭhi 60 bhāg ghāri āyā din bhayā ||

seṣ sāṭhi 60 gunu ṣāṭhi 60 bhāg ghā(2)ri āyā ghaṭicaṣā bhayā ||

taskā sthira varṣa upara sodhanā tala uprelagī ||

tavatiṃ sphuṭavarṣa bhayā (3) tari piṇḍāyutavarṣa gannā || || (fol. 63v6–64r3)

Colophon

iti utpannāyudasā || || ❁ || ||

śubhakalyāṇar (!) astu || (4)

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate |

yathādṛṣṭaṃ tathālikhitaṃ lekhako nāsti doṣajit || saṃ 830 || (fol. 64r3–4)

Microfilm Details

Reel No. B 328/5

Date of Filming 24-07-1972

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 46v and 47r filmed double

Catalogued by BK/JU

Date 27-09-2004

Bibliography